Class 9 Sanskrit Chapter 10 Question Answer - Convex Classes
Class 9 Sanskrit Chapter 10 Question Answer
Home 9 question or answer 9 Class 9 Sanskrit Chapter 10 Question Answer

Class 9 Sanskrit Chapter 10 Question Answer

by | Sep 8, 2025 | 0 comments

वाङ्‌मनः प्राणस्वरूपम्‌ – कक्षा 9 संस्कृत प्रश्नोत्तर | Convex Classes Jaipur

विषय: संस्कृत कक्षा: 9वीं पाठ: वाङ्‌मनः प्राणस्वरूपम्‌ स्रोत: एनसीईआरटी – शेमुषी भाग 1 प्रस्तुतकर्ता: Convex Classes Jaipur

इस ब्लॉग में हम कक्षा 9 के संस्कृत पाठ वाङ्‌मनः प्राणस्वरूपम्‌ के सभी महत्वपूर्ण प्रश्नों के उत्तर एक ही स्थान पर दे रहे हैं। यह सामग्री छात्रों की परीक्षा तैयारी, होमवर्क सहायता और विषय की गहरी समझ के लिए तैयार की गई है।

class 10th crash course 2025-26
class 10th crash course 2025-26

प्रश्न 1: एकवाक्ये उत्तरं लिखत

प्रश्नउत्तर
(क) अन्यस्य कीदृशः भागः मनः?अणिष्ठः।
(ख) मध्यामनस्य दृष्टः अंशः भागः किं भवति?सर्पिः।
(ग) मनः कीदृशं भवति?अन्नमयम्।
(घ) तेजोमयी का भवति?वाक्।
(ङ) पार्थिवेभ्यः आकाशः किम् उपजायते?तेजः।
(च) “वस्त्रं चित्तवृत्तिः” इति कः वदति?आरुणिः।
(छ) अथ पाठः कथयः उपनिषदः समुहः?छान्दोग्य उपनिषदः।

प्रश्न 2: संस्कृतभाषायां उत्तराणि लिखत

प्रश्नउत्तर
(क) श्वेतकेतुः कस्य स्वरूपस्य विषयं पृच्छति?मनसः स्वरूपस्य विषये।
(ख) प्राणः कस्य निःसृतम्?आपः (जलात्)।
(ग) चक्षुषी को दृष्टं भवति?तेजः।
(घ) सर्पः किं दृष्टम्?सर्पिः।
(ङ) मनः को दृष्टं भवति?अन्नमयम्।

प्रश्न 3 (अ): ‘अ’ स्तम्भस्य पदानि ‘ब’ स्तम्भेन यथायोग्यं योजयन्तु

अ स्तम्भब स्तम्भ
मनःअन्नमयम्
प्राणःआपोमयः
वाक्तेजोमयी

प्रश्न 3 (आ): अधोलिखितानां पदानां विलोमपदं पाठात् चिन्त्वा लिखत–

क्रमांकशब्द (पाठ से)विलोमपदम् (विपरीत शब्द)
(क)गरिष्ठअगिष्ठ
(ख)अधःऊर्ध्वम्
(ग)एकवारम्बहुवारम्
(घ)अवशीतम्अवशीतम् (कोई विलोम नहीं)
(ङ)किंचिन्तसर्वं

प्रश्न 4: ‘तुमुन्’ प्रत्यय जोडून पदनिर्माणं करा

क्रियापदतुमुन् रूप
√गम्गन्तुम्
√दृश्द्रष्टुम्
√वन्द्वन्दितुम्
√पठ्पाठितुम्
√कृकर्तुम्
√वि + ज्ञाविज्ञातुम्
√आ + स्थाआस्थितुम्

प्रश्न 5: लोट् लकारे रिक्तस्थान पूरयत

वाक्यउत्तर
अहं किंचिद् पठामित्वं पठ।
मनः अनन्यम् भवतित्वं भव।
सावधानंभव।
तेजस्वी नः अभिवादयेत्अस्मान् अभिवादयतु।
श्वेतकेतुः आर्यः शिष्यःअस्मान् उपदिशतु।

प्रश्न 5 (अ): उदाहरणानुसार वाक्यानि रचयत

यथा: अहं स्वदेशं सेवितुम् इच्छामि।

क्रियावाक्य
उपदिशामिअहं विद्यार्थिनं उपदिशितुम् इच्छामि।
प्रणमामिअहं गुरवे प्रणमितुम् इच्छामि।
आज्ञापयामिअहं शिष्यं आज्ञापयितुम् इच्छामि।
पृच्छामिअहं आर्यं पृच्छितुम् इच्छामि।
अवगच्छामिअहं पाठं अवगन्तुम् इच्छामि।

प्रश्न 6 (अ): सूत्रपदानुसारैकंवाक्यं प्रश्ननिमित्तं कृतम्

वाक्यसमास प्रकार
मथ्यमानस्य रत्नं: अणीयान् रत्नं स्र्वं मथ्यते।कर्मधारय समास
भवतः धूततारकस्यं व्याख्यानम्।षष्ठी तत्पुरुष समास
आर्षिणं उपास्यं स्र्वतन्त्रः: अभिषवाद्वतः।बहुव्रीहि समास
स्र्वतन्त्रः: वाणिवर्ष्य एषः।कर्मधारय समास

प्रश्न 7: पाठ का सारांश प्रश्नवाच्य रूप में

बिंदुउत्तर
(a)अन्यन्मयं मनः भवति।
(b)आपोऽभिन्नः प्राणः भवति च जलत्मकं जीवनं भवति।
(c)तेजोमयी वाक् भवति।
(d)वाग्भिन्नं तेजः यः अनितनम, स ऊर्जः समुपदिष्ट, स खलु वाग्भवति।
(e)वाङ्ग्भिन्नार्थिकं मानवः ग्रहणीत तात्पर्यं तस्य चिन्ताक्रमे भवति।
neet crash course 2026
neet crash course 2026

अक्सर पूछे जाने वाले प्रश्न (FAQs)

Q1: वाङ्‌मनः प्राणस्वरूपम्‌ पाठ का मुख्य उद्देश्य क्या है?

👉 यह पाठ मन, वाक् और प्राण के आध्यात्मिक स्वरूप को स्पष्ट करता है और उपनिषदों की दृष्टि से जीवन की मूलभूत शक्तियों को समझाता है।

Q2: ‘तुमुन्’ प्रत्यय किस प्रकार क्रियाओं से जुड़ता है?

👉 ‘तुमुन्’ प्रत्यय क्रिया के धातु से जुड़कर क्रियार्थक संज्ञा बनाता है, जैसे √गम् + तुमुन् = गन्तुम्।

Q3: लोट् लकार का प्रयोग कब होता है?

👉 लोट् लकार का प्रयोग आज्ञा देने या निर्देश देने के लिए किया जाता है।

अतिरिक्त अभ्यास प्रश्न

  1. वाक् तेजोमयी क्यों कही गई है?
  2. मनः अन्नमयम् कैसे सिद्ध होता है?
  3. उपनिषदों में प्राण का क्या महत्व बताया गया है?
  4. बहुव्रीहि समास का एक और उदाहरण दीजिए।
  5. “अहं पाठं अवगन्तुम् इच्छामि” वाक्य में प्रयुक्त प्रत्यय कौन-सा है?

निष्कर्ष

Convex Classes Jaipur द्वारा प्रस्तुत यह ब्लॉग छात्रों को संस्कृत पाठ वाङ्‌मनः प्राणस्वरूपम्‌ की गहराई से समझ प्रदान करता है। सभी प्रश्नों के उत्तर सरल, स्पष्ट और परीक्षा उपयोगी हैं। यदि आप और अभ्यास सामग्री या वीडियो समाधान चाहते हैं, तो हमारे इंस्टाग्राम और यूट्यूब चैनल से जुड़ें।

Search

Recent Blogs

Talk to Our Expert


    This will close in 0 seconds