🏫 Class 9 Sanskrit Chapter 3 – “गोदोहनम्” | Full NCERT Solutions | Convex Classes Jaipur
📚 “गोदोहनम्” is a thought-provoking story from the Shemushi Sanskrit textbook, exploring themes of greed, compassion, and dharma through the characters Chandan, Mallika, and their cow Nandini.
📘 NCERT Questions & Answers | Class 9 Sanskrit Chapter 3 – “गोदोहनम्”
प्रश्न 1: एकपदेन उत्तरं लिखत
(क) मल्लिका पूजार्थं सखीभिः सह कुत्र गच्छति स्म?
👉 काशीविश्वनाथमन्दिरम्
(ख) उमायाः पितामहेन कति सेटकमितं दुग्धम् अपेक्ष्यते स्म?
👉 त्रिशत
(ग) कुम्भकारः घटान् किमर्थं रचयति?
👉 जीविकाहेतुः
(घ) कानि चन्दनस्य जिह्वालोलुपतां वर्धन्ते स्म?
👉 मोदकानि
(ङ) नन्दिन्याः पादप्रहारैः कः रक्तरञ्जितः अभवत्?
👉 चन्दनः

प्रश्न 2: पूर्णवाक्येन उत्तरं लिखत
(क) मल्लिका चन्दनश्च मासपर्यन्तं धेनोः कथम् अकुरुताम्?
👉 दुग्धदोहनं विहाय केवलं नन्दिन्याः सेवाम् एव अकुरुताम्।
(ख) कालः कस्य रसं पिबति?
👉 अक्रियमाणस्य कर्मणः रसं कालः पिबति।
(ग) घटमूल्यार्थं यदा मल्लिका स्वाभूषणं दातुं प्रयतते तदा कुम्भकारः किं वदति?
👉 “नाहं पापकर्म करोमि। दुग्धं विक्रीय एव घटमूल्यं ददातु।”
(घ) मल्लिकया किं दृष्ट्वा धेनोः ताडनस्य वास्तविकं कारणं ज्ञातम्?
👉 मासपर्यन्तं दोहनं न कृतम्, अतः धेनुः पीडित थी।
(ङ) मासपर्यन्तं धेनोः अदोहनस्य किं कारणमासीत्?
👉 चन्दनः अधिक धन प्राप्ति हेतु दुग्धदोहनं स्थगित करता था।
प्रश्न 3: प्रश्न निर्माण (रेखांकित पदों पर आधारित)
(क) मल्लिका सखीभिः सह धर्मयात्रायै गच्छति स्म।
👉 मल्लिका कैः सह धर्मयात्रायै गच्छति स्म?
(ख) चन्दनः दुग्धदोहनं कृत्वा एव स्वप्रातराशस्य प्रबन्धम् अकरोत्।
👉 चन्दनः दुग्धदोहनं कृत्वा एव कस्य प्रबन्धम् अकरोत्?
(ग) मोदकानि पूजानिमित्तानि रचितानि आसन्।
👉 कानि पूजानिमित्तानि रचितानि आसन्?
(घ) मल्लिका स्वपतिं चतुरतमं मन्यते।
👉 मल्लिका स्वपतिं कीदृशं मन्यते?
(ङ) नन्दिनी पादाभ्यां ताडयित्वा चन्दनं रक्तरञ्जितं करोति।
👉 का पादाभ्यां ताडयित्वा चन्दनं रक्तरञ्जितं करोति?

प्रश्न 4: रिक्तस्थान पूर्ति (भावार्थ आधारित)
शब्दावली: गृहव्यवस्थायां, उपयुज्यते, समर्थकः, धर्मायाचारः, भूषलक्षणानि, कल्याणकारिणः
उत्तर: स्वप्नवत् काश्मीरस्थाने प्रति कल्याणकारिणः विदेशे जानाति।
यदा तस्याः धर्मायाचारः कथयित्वा सर्वे श्रुण्वन्ति।
सः समर्थकः। तदा उपयुज्यते।
भूषलक्षणानि गृहव्यवस्थायां उपयुज्यते।
मम स्मृतिः तस्याः कल्याणकारिणः।
गृहस्थे सम्यकं गृहव्यवस्थायां सः जनः सार्थकत्वं अनुभवति।
प्रश्न 5: घटनाक्रमानुसार लिखत
- तीर्थयात्रायै काशीमिवनमथानगरे गमनम्
- पुष्पैः मण्डकं रचना
- उमा द्वारा चन्दन को सूचित करना
- सखीमिः एकत्र भूताः
- नन्दिनी को अर्पण
- नन्दिनी द्वारा पोषण
- नन्दिनी की सेवा
- चन्दन का गृहगमन
प्रश्न 6: कः/का/कम् प्रयोग
- का यथायोग्य?
- कम् व्यवस्थित भविष्यति?
- कः यथावत्?
- कम् पापकर्म केरियम्?
- कः सर्वोपयुक्तम् भवति?
प्रश्न 7: संधि/समास विश्लेषण
संयोग/समास
- शिवास्ते = शिवाः + ते
- मनः हरः = मनः + हरः
- सप्तहान्ते = सप्तहाः + अन्ते
- नच्चामि = न + च + आमि
- अयुतमासः = अयुतम् + मासः
प्रकृति + प्रत्यय
- करणीयम् = करण + ईयम्
- विक्रीतव्य = विक्री + तव्य
- पतितम् = पत् + इतम्
- तत्त्व-कलाः = तत्त्व + कलाः
- देवभू = देव + भू
Extra Important Questions for Exams
- गोदोहनम् कथा से हमें क्या नैतिक शिक्षा मिलती है?
- चन्दन के व्यवहार से समाज को क्या सन्देश मिलता है?
- मल्लिका का चरित्र कैसा है?
- नन्दिनी की पीड़ा का वर्णन कीजिए।
- धर्मायाचारः शब्द का अर्थ और प्रयोग समझाइए।
Grammar Highlights
- इकारांत पुल्लिंग शब्द: सखि, ऋषि, हरि
- भाववाचक संज्ञा: धर्म, सेवा, लोभ
- क्रिया रूप: अकरोत्, गच्छति स्म, पिबति
- विभक्ति प्रयोग: सप्तमी (कुत्र?), तृतीया (सखीभिः), चतुर्थी (धर्मयात्रायै)
❓ FAQs – Class 9 Sanskrit Chapter 3
Q1. How can I score full marks in Sanskrit Chapter 3?
👉 Practice NCERT questions + grammar + extra questions regularly.
Q2. What is the theme of “गोदोहनम्”?
👉 Ethical values, animal compassion, and human greed.
Q3. Which grammar topics are most important?
👉 समास, संधि, विभक्ति प्रयोग, क्रिया रूप, भाववाचक संज्ञा।
Q4. Is this chapter important for exams?
👉 Yes! Frequently asked in school tests and board preps
Conclusion: संस्कृत में समझ भी है, संवेदना भी
“गोदोहनम्” केवल एक पाठ नहीं—यह एक संस्कार है, जो हमें धैर्य, करुणा और धर्म का वास्तविक अर्थ सिखाता है। Convex Classes Jaipur में हम न सिर्फ प्रश्नों के उत्तर देते हैं, बल्कि उनके पीछे छिपे भावार्थ, व्याकरण, और जीवन मूल्य भी समझाते हैं।
चाहे आप एक Class 9 student हों या एक Sanskrit educator, यह संपूर्ण समाधान आपको परीक्षा में सफलता और विषय में गहराई दोनों देगा।



